Ṣaṭtriṃśatsaṃvarastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षट्‍त्रिंशत्संवरस्तुतिः

ṣaṭtriṃśatsaṃvarastutiḥ



śrīsaṃvaraṃ mahāvīraṃ vārāhīṃ cāpi yoginīm |

namāmi sarvabhāvena yoginījālanāyakam || 1 ||



ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm |

caturo'mṛtabhāṇḍāṃśca bodhicittena pūritān || 2 ||



pullīramalayodbhūtaṃ khaṇḍakapālasaṃvaram |

pracaṇḍāliṅgaṇaṃ vīraṃ namāmi śirasi sthitam || 3 ||



jālandharātsamutpannaṃ mahākaṃkālasaṃvaram |

caṇḍālyāliṅgaṇaṃ vīraṃ śikhādeśe sthitaṃ name || 4 ||



oḍiyānātsamudbhūtaṃ kaṃkālanāma saṃvaram |

prabhāvatīsamāpannaṃ savyakarṇasthitaṃ name || 5 ||



arbudapīṭhamadhyasthaṃ saṃvaraṃ vikaṭadaṃṣṭriṇam |

mahānāsāsamāpannaṃ pṛṣṭhadeśe sthitaṃ name || 6 ||



godāvarīsamudbhūtaṃ surāvīriṇasaṃvaram |

saṃpuṭaṃ vīramatyākhyā vāmakarṇasthitaṃ name || 7 ||



rāmeśvarodbhavaṃ vīraṃ amitābhākhyasaṃvaram |

kharvarosaṃpuṭaṃ nāthaṃ bhruvormadhyasthitaṃ name || 8 ||



devīkoṭodbhavaṃ nāthaṃ vajraprabhākhyasaṃvaram |

laṅkeśvarīsamāpannaṃ namāmi netrakoṇagam || 9 ||



māravākhyātsamutpannaṃ vajradehākhyasaṃvaram |

drumacchāyāsamāpannaṃ namāmi skandhadeśagam || 10 ||



kāmarūpodbhavaṃ vīraṃ aṅgulikākhyasaṃvaram |

airāvatīsamāpannaṃ namāmi kakṣadeśagam || 11 ||



okārasthānasaṃjātaṃ vajrajaṭilasaṃvaram |

bhairavāliṅgaṇaṃ vīraṃ tanuyugodbhavaṃ name || 12 ||



triśakunyadbhavaṃ nāthaṃ mahāvīrākhyasaṃvaram |

vāyuvegāsamāpannaṃ nābhideśasthitaṃ name || 13 ||



kauśalāyāṃ samudbhūtaṃ vajrahūkārasaṃvaram |

surābhakṣīsamāpannaṃ namāmi nāsikāgrajam || 14 ||



kaliṅgapīṭhasaṃjātaṃ suprabhānāma saṃvaram |

śyāmādevī samāpannaṃ namāmi mukhabhāgajam || 15 ||



lampākasthānasaṃbhūtaṃ vajraprabhākhyasaṃvaram |

subhadrāliṅgaṇaṃ vīraṃ kaṇṭhadeśodbhavaṃ name || 16 ||



kāñcyākhyapīṭhasaṃjātaṃ mahābhairavasaṃvaram |

hayakarṇāsamāpannaṃ namāmi hṛdimadhyagam || 17 ||



himālayodbhavaṃ vīraṃ virūpākṣākhyasaṃvaram |

khagānanāsamāpannaṃ meḍhrasthānagataṃ name || 18 ||



pretapuryāṃ samudbhūtaṃ mahābalākhyasaṃvaram |

cakravegāsamāpannaṃ liṅgasthānagataṃ name || 19 ||



guhadeśātsamudbhūtaṃ ratnavajrākhyasaṃvaram |

khaṇḍarohāsamāpannaṃ namāmi gudamadhyagam || 20 ||



saurāṣṭradeśasaṃbhūtaṃ hayagrīvākhyasaṃvaram |

śauṇḍinyāliṅgaṇaṃ vīraṃ namāmi urumadhyagam || 21 ||



suvarṇadvīpasaṃjātam ākāśagarbhasaṃvaram |

cakravarmiṇīsamāpannaṃ jaṅghāmadhyagataṃ name || 22 ||



nagarapīṭhamadhyasthaṃ śrīherukākhyasaṃvaram |

suvīrāliṅgaṇaṃ vīraṃ namāmyaṅgulivartinam || 23 ||



sindhudeśasamudbhūtaṃ padmanṛtyākhyasaṃvaram |

mahābalāsamāpannaṃ pādapṛṣṭhagataṃ name || 24 ||



marutīpīṭhasaṃjātaṃ vairocanākhyasaṃvaram |

cakravartinīsamāpannaṃ namāmyaṅguṣṭhamadhyagam || 25 ||



kulatāyāḥ samudbhūtaṃ vajrasattvākhyasaṃvaram |

mahāvīryāsamāpannaṃ jānudvayagata name || 26 ||



pūrvadvāre sthitaṃ vīraṃ vajracaṇḍākhyasaṃvaram |

kākāsyāliṅgaṇaṃ vīraṃ namāmi suranāyakam || 27 ||



uttaradvāramadhyasthaṃ vajrānalākhyasaṃvaram |

ulūkāsyāsamāpannaṃ namāmi yakṣanāyakam || 28 ||



paścimadvāramadhyasthaṃ vajroṣṇīṣākhyasaṃvaram |

śvānāsyāsampuṭaṃ vīraṃ namāmi pannagādhipam || 29 ||



dakṣiṇadvāramadhyasthaṃ vajrakuṇḍalisaṃvaram |

śūkarāsyāsamāpannaṃ namāmi yamanāyakam || 30 ||



āgneyadigvimātrasthaṃ vajrayakṣākhyasaṃvaram |

yamadāḍhīsamāpannaṃ namāmi vahnināyakam || 31 ||



nairṛtyadigvibhāṣasthaṃ vajrakīlākhyasaṃvaram |

yamadūtīsamāpannaṃ namāmi rākṣasādhipam || 32 ||



vāyavyadigvibhāgasthaṃ vajramahābalāhvayam |

yamadaṃṣṭrīsamāpannaṃ namāmi pavanādhipam || 33 ||



īśānadigvibhāgasthaṃ vajrabhīṣaṇasaṃvaram |

yamamathanīsamāpannaṃ namāmi bhūtanāyakam || 34 ||



etāndevān namasyāmi digvidikṣu susaṃsthitān |

vīrān vīreśvarīḥ sarvā herukaṃ parameśvaram || 35 ||



sahajānandātmakaṃ devaṃ viśuddhaṃ tāṇḍavānvitam |

ḍākinījālamadhyasthaṃ pratyātmavedyagocaram || 36 ||



stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham |

tena puṇyena loko'stu vajraḍākaparāyaṇaḥ || 37 ||



śrī ṣaṭtriṃśatsaṃvaragaṇacakramaṇḍalastutiḥ samāptāḥ ||